Language(s): Sanskrit.
1. [fols. 1-74]
The Aṣṭamīvratavidhāna (pp. 1–74), in Sanakrit with a commentary in the Newārī dialect.
Incipit: o namo ratnatrayāya ǁ ǁ namaḥ śrīgurubhyaḥ ǁ ǁ namaḥ śrīmate Amoghapāśalokeśvarāya ǁ ǁ Aṣṭamīvratavidhānam āha ǁ ǁ paṃcaratna. svāṃ. vā. taccho. mātacho. māsa | &c.
Explicit: o ka ka kardana 2 va va vaṃdhana 2 kha kha khādana 2 mama sarvaduṣṭān hana 2 gha gha ghātaya 2 yajamānasya āyur ārogyakāmārthaṃ śāntiṃ kuru puṣṭiṃ kuru rakṣāṃ kuru vajradhara ājñāpayati huṃ 3 phaṭ 3 svāhā ǁ ǁ iti śrīmadamoghapāśasyāṣṭanūvratavidhiḥ samāptā ǁ
2. [fols. 75-111]
The Naipalīyadevatākalyāṇapañcavimśatikā (pp. 75–111), Sanakrit with a commentary in Newārī dialect.
Incipit: namo ratnatrayāya ǁ ǁ śrīmān ādyaḥ Svayaṃbhūr Amitarucir Amoghābhidho ’kṣobhyavuddhaḥ śrīmān Vairocanākhyo maṇibhavamunirāṭ vajrasatvasusatvaḥ ǁ śrīprajñāvajradhātvī sakalaśubhakarī āryatārādikās tāḥ kalyāṇaṃ vaḥ kriyāsuḥ kvacid api saratāṃ tiṣṭhatāṃ naumy ahaṃ tāḥ ǁ 1 ǁ
Explicit: saukhāratyāś ca vaṃgaṃ tad anujanahitaṃ potale prāgamad yaḥ śāṃtau vagrāhadoṣe lalitapuravaraṃ prāviśad devahūtaḥ ǁ sa śrīmān avjapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ kalyāṇaṃ naḥ kriyāt sa kvacid api saratāṃ tiṣṭhatāṃ naumy ahaṃ taṃ ǁ 25 ǁ Then follows the commentary on this paragraph, ending: chalapolapanista sadā kālaṃ namaskāra ǁ 25 ǁ ǁ iti śrīnaipalīyadevatākalyāṇapaṃcaviṃśatikā samāptā ǁ
3. [fols. 111-124]
The Saptabuddhastotra from the Sugata Avadāna (pp. 111–124), nine paragrapha with a commentary in Newārī.
Incipit: namo vuddhāya ǁ namaḥ saptamunibhyaḥ ǁ ǁ utpanno vaṃdhumatyāṃ nṛpativarakule yo vipaśvīti nāmnā yaśpāśīṃtiṃ sahasrāṇy amaranaragurorāghur āsīt prajānāṃ ǁ yenāvāptaṃ jinendraṃ daśavalavalinā pātālāvṛkṣamūle taṃ vaṃde jñānarāśiṃ praśasitasakalaṃ kleśavahniṃ jineṃdraṃ ǁ 1 ǁ
Explicit: stutvā vai sapta vuddhān sakalam upagatān saptasaptārkabhāso Maitreyaṃ cāṣṭamaṃ me tuṣitapuragataṃ bhāvitaṃ lokanāthaṃ ǁ yatpuṇyasaṃprasūtaṃ śubhataraphaladaṃ dehinām eva sarvaṃ chitvā saṃkleśapāśaṃ munaya iva parāṃ nivṛtiṃ saṃprayāṃḍa ǁ 9 ǁ Iṃdraprastharājāna | … uthyaṃ nirvāṇajuyamāla ǁ 9 ǁ iti Sugatāvadānoddhrtaṃ Saptavuddhastotraṃ samāptaṃ ǁ ǁ thuti Saptavuddhayā stotra samāptā ǁ
Origin: 18th cent.? probably 18th century.
Provenance and Acquisition
The collection of Horace Hayman Wilson was purchased by the Bodleian Library in 1842.